Declension table of ?māṃsāhāra

Deva

MasculineSingularDualPlural
Nominativemāṃsāhāraḥ māṃsāhārau māṃsāhārāḥ
Vocativemāṃsāhāra māṃsāhārau māṃsāhārāḥ
Accusativemāṃsāhāram māṃsāhārau māṃsāhārān
Instrumentalmāṃsāhāreṇa māṃsāhārābhyām māṃsāhāraiḥ māṃsāhārebhiḥ
Dativemāṃsāhārāya māṃsāhārābhyām māṃsāhārebhyaḥ
Ablativemāṃsāhārāt māṃsāhārābhyām māṃsāhārebhyaḥ
Genitivemāṃsāhārasya māṃsāhārayoḥ māṃsāhārāṇām
Locativemāṃsāhāre māṃsāhārayoḥ māṃsāhāreṣu

Compound māṃsāhāra -

Adverb -māṃsāhāram -māṃsāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria