Declension table of ?māṃsādinī

Deva

FeminineSingularDualPlural
Nominativemāṃsādinī māṃsādinyau māṃsādinyaḥ
Vocativemāṃsādini māṃsādinyau māṃsādinyaḥ
Accusativemāṃsādinīm māṃsādinyau māṃsādinīḥ
Instrumentalmāṃsādinyā māṃsādinībhyām māṃsādinībhiḥ
Dativemāṃsādinyai māṃsādinībhyām māṃsādinībhyaḥ
Ablativemāṃsādinyāḥ māṃsādinībhyām māṃsādinībhyaḥ
Genitivemāṃsādinyāḥ māṃsādinyoḥ māṃsādinīnām
Locativemāṃsādinyām māṃsādinyoḥ māṃsādinīṣu

Compound māṃsādini - māṃsādinī -

Adverb -māṃsādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria