Declension table of ?māṃsāṣṭakā

Deva

FeminineSingularDualPlural
Nominativemāṃsāṣṭakā māṃsāṣṭake māṃsāṣṭakāḥ
Vocativemāṃsāṣṭake māṃsāṣṭake māṃsāṣṭakāḥ
Accusativemāṃsāṣṭakām māṃsāṣṭake māṃsāṣṭakāḥ
Instrumentalmāṃsāṣṭakayā māṃsāṣṭakābhyām māṃsāṣṭakābhiḥ
Dativemāṃsāṣṭakāyai māṃsāṣṭakābhyām māṃsāṣṭakābhyaḥ
Ablativemāṃsāṣṭakāyāḥ māṃsāṣṭakābhyām māṃsāṣṭakābhyaḥ
Genitivemāṃsāṣṭakāyāḥ māṃsāṣṭakayoḥ māṃsāṣṭakānām
Locativemāṃsāṣṭakāyām māṃsāṣṭakayoḥ māṃsāṣṭakāsu

Adverb -māṃsāṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria