Declension table of ?māḍhi

Deva

FeminineSingularDualPlural
Nominativemāḍhiḥ māḍhī māḍhayaḥ
Vocativemāḍhe māḍhī māḍhayaḥ
Accusativemāḍhim māḍhī māḍhīḥ
Instrumentalmāḍhyā māḍhibhyām māḍhibhiḥ
Dativemāḍhyai māḍhaye māḍhibhyām māḍhibhyaḥ
Ablativemāḍhyāḥ māḍheḥ māḍhibhyām māḍhibhyaḥ
Genitivemāḍhyāḥ māḍheḥ māḍhyoḥ māḍhīnām
Locativemāḍhyām māḍhau māḍhyoḥ māḍhiṣu

Compound māḍhi -

Adverb -māḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria