Declension table of ?māḍavyasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemāḍavyasaṃhitā māḍavyasaṃhite māḍavyasaṃhitāḥ
Vocativemāḍavyasaṃhite māḍavyasaṃhite māḍavyasaṃhitāḥ
Accusativemāḍavyasaṃhitām māḍavyasaṃhite māḍavyasaṃhitāḥ
Instrumentalmāḍavyasaṃhitayā māḍavyasaṃhitābhyām māḍavyasaṃhitābhiḥ
Dativemāḍavyasaṃhitāyai māḍavyasaṃhitābhyām māḍavyasaṃhitābhyaḥ
Ablativemāḍavyasaṃhitāyāḥ māḍavyasaṃhitābhyām māḍavyasaṃhitābhyaḥ
Genitivemāḍavyasaṃhitāyāḥ māḍavyasaṃhitayoḥ māḍavyasaṃhitānām
Locativemāḍavyasaṃhitāyām māḍavyasaṃhitayoḥ māḍavyasaṃhitāsu

Adverb -māḍavyasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria