Declension table of ?māḍava

Deva

MasculineSingularDualPlural
Nominativemāḍavaḥ māḍavau māḍavāḥ
Vocativemāḍava māḍavau māḍavāḥ
Accusativemāḍavam māḍavau māḍavān
Instrumentalmāḍavena māḍavābhyām māḍavaiḥ māḍavebhiḥ
Dativemāḍavāya māḍavābhyām māḍavebhyaḥ
Ablativemāḍavāt māḍavābhyām māḍavebhyaḥ
Genitivemāḍavasya māḍavayoḥ māḍavānām
Locativemāḍave māḍavayoḥ māḍaveṣu

Compound māḍava -

Adverb -māḍavam -māḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria