Declension table of ?māḍḍuka

Deva

MasculineSingularDualPlural
Nominativemāḍḍukaḥ māḍḍukau māḍḍukāḥ
Vocativemāḍḍuka māḍḍukau māḍḍukāḥ
Accusativemāḍḍukam māḍḍukau māḍḍukān
Instrumentalmāḍḍukena māḍḍukābhyām māḍḍukaiḥ māḍḍukebhiḥ
Dativemāḍḍukāya māḍḍukābhyām māḍḍukebhyaḥ
Ablativemāḍḍukāt māḍḍukābhyām māḍḍukebhyaḥ
Genitivemāḍḍukasya māḍḍukayoḥ māḍḍukānām
Locativemāḍḍuke māḍḍukayoḥ māḍḍukeṣu

Compound māḍḍuka -

Adverb -māḍḍukam -māḍḍukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria