Declension table of ?maṭmaṭa

Deva

MasculineSingularDualPlural
Nominativemaṭmaṭaḥ maṭmaṭau maṭmaṭāḥ
Vocativemaṭmaṭa maṭmaṭau maṭmaṭāḥ
Accusativemaṭmaṭam maṭmaṭau maṭmaṭān
Instrumentalmaṭmaṭena maṭmaṭābhyām maṭmaṭaiḥ maṭmaṭebhiḥ
Dativemaṭmaṭāya maṭmaṭābhyām maṭmaṭebhyaḥ
Ablativemaṭmaṭāt maṭmaṭābhyām maṭmaṭebhyaḥ
Genitivemaṭmaṭasya maṭmaṭayoḥ maṭmaṭānām
Locativemaṭmaṭe maṭmaṭayoḥ maṭmaṭeṣu

Compound maṭmaṭa -

Adverb -maṭmaṭam -maṭmaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria