Declension table of ?maṭhī

Deva

FeminineSingularDualPlural
Nominativemaṭhī maṭhyau maṭhyaḥ
Vocativemaṭhi maṭhyau maṭhyaḥ
Accusativemaṭhīm maṭhyau maṭhīḥ
Instrumentalmaṭhyā maṭhībhyām maṭhībhiḥ
Dativemaṭhyai maṭhībhyām maṭhībhyaḥ
Ablativemaṭhyāḥ maṭhībhyām maṭhībhyaḥ
Genitivemaṭhyāḥ maṭhyoḥ maṭhīnām
Locativemaṭhyām maṭhyoḥ maṭhīṣu

Compound maṭhi - maṭhī -

Adverb -maṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria