Declension table of ?maṭhasthiti

Deva

MasculineSingularDualPlural
Nominativemaṭhasthitiḥ maṭhasthitī maṭhasthitayaḥ
Vocativemaṭhasthite maṭhasthitī maṭhasthitayaḥ
Accusativemaṭhasthitim maṭhasthitī maṭhasthitīn
Instrumentalmaṭhasthitinā maṭhasthitibhyām maṭhasthitibhiḥ
Dativemaṭhasthitaye maṭhasthitibhyām maṭhasthitibhyaḥ
Ablativemaṭhasthiteḥ maṭhasthitibhyām maṭhasthitibhyaḥ
Genitivemaṭhasthiteḥ maṭhasthityoḥ maṭhasthitīnām
Locativemaṭhasthitau maṭhasthityoḥ maṭhasthitiṣu

Compound maṭhasthiti -

Adverb -maṭhasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria