Declension table of ?maṭhāyatana

Deva

NeuterSingularDualPlural
Nominativemaṭhāyatanam maṭhāyatane maṭhāyatanāni
Vocativemaṭhāyatana maṭhāyatane maṭhāyatanāni
Accusativemaṭhāyatanam maṭhāyatane maṭhāyatanāni
Instrumentalmaṭhāyatanena maṭhāyatanābhyām maṭhāyatanaiḥ
Dativemaṭhāyatanāya maṭhāyatanābhyām maṭhāyatanebhyaḥ
Ablativemaṭhāyatanāt maṭhāyatanābhyām maṭhāyatanebhyaḥ
Genitivemaṭhāyatanasya maṭhāyatanayoḥ maṭhāyatanānām
Locativemaṭhāyatane maṭhāyatanayoḥ maṭhāyataneṣu

Compound maṭhāyatana -

Adverb -maṭhāyatanam -maṭhāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria