Declension table of ?maṭatī

Deva

FeminineSingularDualPlural
Nominativemaṭatī maṭatyau maṭatyaḥ
Vocativemaṭati maṭatyau maṭatyaḥ
Accusativemaṭatīm maṭatyau maṭatīḥ
Instrumentalmaṭatyā maṭatībhyām maṭatībhiḥ
Dativemaṭatyai maṭatībhyām maṭatībhyaḥ
Ablativemaṭatyāḥ maṭatībhyām maṭatībhyaḥ
Genitivemaṭatyāḥ maṭatyoḥ maṭatīnām
Locativemaṭatyām maṭatyoḥ maṭatīṣu

Compound maṭati - maṭatī -

Adverb -maṭati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria