Declension table of ?maṭacī

Deva

FeminineSingularDualPlural
Nominativemaṭacī maṭacyau maṭacyaḥ
Vocativemaṭaci maṭacyau maṭacyaḥ
Accusativemaṭacīm maṭacyau maṭacīḥ
Instrumentalmaṭacyā maṭacībhyām maṭacībhiḥ
Dativemaṭacyai maṭacībhyām maṭacībhyaḥ
Ablativemaṭacyāḥ maṭacībhyām maṭacībhyaḥ
Genitivemaṭacyāḥ maṭacyoḥ maṭacīnām
Locativemaṭacyām maṭacyoḥ maṭacīṣu

Compound maṭaci - maṭacī -

Adverb -maṭaci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria