Declension table of ?maṭa

Deva

MasculineSingularDualPlural
Nominativemaṭaḥ maṭau maṭāḥ
Vocativemaṭa maṭau maṭāḥ
Accusativemaṭam maṭau maṭān
Instrumentalmaṭena maṭābhyām maṭaiḥ maṭebhiḥ
Dativemaṭāya maṭābhyām maṭebhyaḥ
Ablativemaṭāt maṭābhyām maṭebhyaḥ
Genitivemaṭasya maṭayoḥ maṭānām
Locativemaṭe maṭayoḥ maṭeṣu

Compound maṭa -

Adverb -maṭam -maṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria