Declension table of ?maṭṭanṛtya

Deva

NeuterSingularDualPlural
Nominativemaṭṭanṛtyam maṭṭanṛtye maṭṭanṛtyāni
Vocativemaṭṭanṛtya maṭṭanṛtye maṭṭanṛtyāni
Accusativemaṭṭanṛtyam maṭṭanṛtye maṭṭanṛtyāni
Instrumentalmaṭṭanṛtyena maṭṭanṛtyābhyām maṭṭanṛtyaiḥ
Dativemaṭṭanṛtyāya maṭṭanṛtyābhyām maṭṭanṛtyebhyaḥ
Ablativemaṭṭanṛtyāt maṭṭanṛtyābhyām maṭṭanṛtyebhyaḥ
Genitivemaṭṭanṛtyasya maṭṭanṛtyayoḥ maṭṭanṛtyānām
Locativemaṭṭanṛtye maṭṭanṛtyayoḥ maṭṭanṛtyeṣu

Compound maṭṭanṛtya -

Adverb -maṭṭanṛtyam -maṭṭanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria