Declension table of ?maṣivardhana

Deva

NeuterSingularDualPlural
Nominativemaṣivardhanam maṣivardhane maṣivardhanāni
Vocativemaṣivardhana maṣivardhane maṣivardhanāni
Accusativemaṣivardhanam maṣivardhane maṣivardhanāni
Instrumentalmaṣivardhanena maṣivardhanābhyām maṣivardhanaiḥ
Dativemaṣivardhanāya maṣivardhanābhyām maṣivardhanebhyaḥ
Ablativemaṣivardhanāt maṣivardhanābhyām maṣivardhanebhyaḥ
Genitivemaṣivardhanasya maṣivardhanayoḥ maṣivardhanānām
Locativemaṣivardhane maṣivardhanayoḥ maṣivardhaneṣu

Compound maṣivardhana -

Adverb -maṣivardhanam -maṣivardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria