Declension table of ?maṣimaṇi

Deva

MasculineSingularDualPlural
Nominativemaṣimaṇiḥ maṣimaṇī maṣimaṇayaḥ
Vocativemaṣimaṇe maṣimaṇī maṣimaṇayaḥ
Accusativemaṣimaṇim maṣimaṇī maṣimaṇīn
Instrumentalmaṣimaṇinā maṣimaṇibhyām maṣimaṇibhiḥ
Dativemaṣimaṇaye maṣimaṇibhyām maṣimaṇibhyaḥ
Ablativemaṣimaṇeḥ maṣimaṇibhyām maṣimaṇibhyaḥ
Genitivemaṣimaṇeḥ maṣimaṇyoḥ maṣimaṇīnām
Locativemaṣimaṇau maṣimaṇyoḥ maṣimaṇiṣu

Compound maṣimaṇi -

Adverb -maṣimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria