Declension table of ?maṣīvarṇa

Deva

NeuterSingularDualPlural
Nominativemaṣīvarṇam maṣīvarṇe maṣīvarṇāni
Vocativemaṣīvarṇa maṣīvarṇe maṣīvarṇāni
Accusativemaṣīvarṇam maṣīvarṇe maṣīvarṇāni
Instrumentalmaṣīvarṇena maṣīvarṇābhyām maṣīvarṇaiḥ
Dativemaṣīvarṇāya maṣīvarṇābhyām maṣīvarṇebhyaḥ
Ablativemaṣīvarṇāt maṣīvarṇābhyām maṣīvarṇebhyaḥ
Genitivemaṣīvarṇasya maṣīvarṇayoḥ maṣīvarṇānām
Locativemaṣīvarṇe maṣīvarṇayoḥ maṣīvarṇeṣu

Compound maṣīvarṇa -

Adverb -maṣīvarṇam -maṣīvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria