Declension table of ?maṣīvarṇa

Deva

MasculineSingularDualPlural
Nominativemaṣīvarṇaḥ maṣīvarṇau maṣīvarṇāḥ
Vocativemaṣīvarṇa maṣīvarṇau maṣīvarṇāḥ
Accusativemaṣīvarṇam maṣīvarṇau maṣīvarṇān
Instrumentalmaṣīvarṇena maṣīvarṇābhyām maṣīvarṇaiḥ maṣīvarṇebhiḥ
Dativemaṣīvarṇāya maṣīvarṇābhyām maṣīvarṇebhyaḥ
Ablativemaṣīvarṇāt maṣīvarṇābhyām maṣīvarṇebhyaḥ
Genitivemaṣīvarṇasya maṣīvarṇayoḥ maṣīvarṇānām
Locativemaṣīvarṇe maṣīvarṇayoḥ maṣīvarṇeṣu

Compound maṣīvarṇa -

Adverb -maṣīvarṇam -maṣīvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria