Declension table of ?maṣīliptā

Deva

FeminineSingularDualPlural
Nominativemaṣīliptā maṣīlipte maṣīliptāḥ
Vocativemaṣīlipte maṣīlipte maṣīliptāḥ
Accusativemaṣīliptām maṣīlipte maṣīliptāḥ
Instrumentalmaṣīliptayā maṣīliptābhyām maṣīliptābhiḥ
Dativemaṣīliptāyai maṣīliptābhyām maṣīliptābhyaḥ
Ablativemaṣīliptāyāḥ maṣīliptābhyām maṣīliptābhyaḥ
Genitivemaṣīliptāyāḥ maṣīliptayoḥ maṣīliptānām
Locativemaṣīliptāyām maṣīliptayoḥ maṣīliptāsu

Adverb -maṣīliptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria