Declension table of ?maṣīlipta

Deva

NeuterSingularDualPlural
Nominativemaṣīliptam maṣīlipte maṣīliptāni
Vocativemaṣīlipta maṣīlipte maṣīliptāni
Accusativemaṣīliptam maṣīlipte maṣīliptāni
Instrumentalmaṣīliptena maṣīliptābhyām maṣīliptaiḥ
Dativemaṣīliptāya maṣīliptābhyām maṣīliptebhyaḥ
Ablativemaṣīliptāt maṣīliptābhyām maṣīliptebhyaḥ
Genitivemaṣīliptasya maṣīliptayoḥ maṣīliptānām
Locativemaṣīlipte maṣīliptayoḥ maṣīlipteṣu

Compound maṣīlipta -

Adverb -maṣīliptam -maṣīliptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria