Declension table of ?maṣīguḍikā

Deva

FeminineSingularDualPlural
Nominativemaṣīguḍikā maṣīguḍike maṣīguḍikāḥ
Vocativemaṣīguḍike maṣīguḍike maṣīguḍikāḥ
Accusativemaṣīguḍikām maṣīguḍike maṣīguḍikāḥ
Instrumentalmaṣīguḍikayā maṣīguḍikābhyām maṣīguḍikābhiḥ
Dativemaṣīguḍikāyai maṣīguḍikābhyām maṣīguḍikābhyaḥ
Ablativemaṣīguḍikāyāḥ maṣīguḍikābhyām maṣīguḍikābhyaḥ
Genitivemaṣīguḍikāyāḥ maṣīguḍikayoḥ maṣīguḍikānām
Locativemaṣīguḍikāyām maṣīguḍikayoḥ maṣīguḍikāsu

Adverb -maṣīguḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria