Declension table of ?maṇyālokakaṇṭakoddhāra

Deva

MasculineSingularDualPlural
Nominativemaṇyālokakaṇṭakoddhāraḥ maṇyālokakaṇṭakoddhārau maṇyālokakaṇṭakoddhārāḥ
Vocativemaṇyālokakaṇṭakoddhāra maṇyālokakaṇṭakoddhārau maṇyālokakaṇṭakoddhārāḥ
Accusativemaṇyālokakaṇṭakoddhāram maṇyālokakaṇṭakoddhārau maṇyālokakaṇṭakoddhārān
Instrumentalmaṇyālokakaṇṭakoddhāreṇa maṇyālokakaṇṭakoddhārābhyām maṇyālokakaṇṭakoddhāraiḥ maṇyālokakaṇṭakoddhārebhiḥ
Dativemaṇyālokakaṇṭakoddhārāya maṇyālokakaṇṭakoddhārābhyām maṇyālokakaṇṭakoddhārebhyaḥ
Ablativemaṇyālokakaṇṭakoddhārāt maṇyālokakaṇṭakoddhārābhyām maṇyālokakaṇṭakoddhārebhyaḥ
Genitivemaṇyālokakaṇṭakoddhārasya maṇyālokakaṇṭakoddhārayoḥ maṇyālokakaṇṭakoddhārāṇām
Locativemaṇyālokakaṇṭakoddhāre maṇyālokakaṇṭakoddhārayoḥ maṇyālokakaṇṭakoddhāreṣu

Compound maṇyālokakaṇṭakoddhāra -

Adverb -maṇyālokakaṇṭakoddhāram -maṇyālokakaṇṭakoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria