Declension table of ?maṇyāloka

Deva

MasculineSingularDualPlural
Nominativemaṇyālokaḥ maṇyālokau maṇyālokāḥ
Vocativemaṇyāloka maṇyālokau maṇyālokāḥ
Accusativemaṇyālokam maṇyālokau maṇyālokān
Instrumentalmaṇyālokena maṇyālokābhyām maṇyālokaiḥ maṇyālokebhiḥ
Dativemaṇyālokāya maṇyālokābhyām maṇyālokebhyaḥ
Ablativemaṇyālokāt maṇyālokābhyām maṇyālokebhyaḥ
Genitivemaṇyālokasya maṇyālokayoḥ maṇyālokānām
Locativemaṇyāloke maṇyālokayoḥ maṇyālokeṣu

Compound maṇyāloka -

Adverb -maṇyālokam -maṇyālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria