Declension table of ?maṇiśyāmā

Deva

FeminineSingularDualPlural
Nominativemaṇiśyāmā maṇiśyāme maṇiśyāmāḥ
Vocativemaṇiśyāme maṇiśyāme maṇiśyāmāḥ
Accusativemaṇiśyāmām maṇiśyāme maṇiśyāmāḥ
Instrumentalmaṇiśyāmayā maṇiśyāmābhyām maṇiśyāmābhiḥ
Dativemaṇiśyāmāyai maṇiśyāmābhyām maṇiśyāmābhyaḥ
Ablativemaṇiśyāmāyāḥ maṇiśyāmābhyām maṇiśyāmābhyaḥ
Genitivemaṇiśyāmāyāḥ maṇiśyāmayoḥ maṇiśyāmānām
Locativemaṇiśyāmāyām maṇiśyāmayoḥ maṇiśyāmāsu

Adverb -maṇiśyāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria