Declension table of ?maṇiśyāma

Deva

MasculineSingularDualPlural
Nominativemaṇiśyāmaḥ maṇiśyāmau maṇiśyāmāḥ
Vocativemaṇiśyāma maṇiśyāmau maṇiśyāmāḥ
Accusativemaṇiśyāmam maṇiśyāmau maṇiśyāmān
Instrumentalmaṇiśyāmena maṇiśyāmābhyām maṇiśyāmaiḥ maṇiśyāmebhiḥ
Dativemaṇiśyāmāya maṇiśyāmābhyām maṇiśyāmebhyaḥ
Ablativemaṇiśyāmāt maṇiśyāmābhyām maṇiśyāmebhyaḥ
Genitivemaṇiśyāmasya maṇiśyāmayoḥ maṇiśyāmānām
Locativemaṇiśyāme maṇiśyāmayoḥ maṇiśyāmeṣu

Compound maṇiśyāma -

Adverb -maṇiśyāmam -maṇiśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria