Declension table of ?maṇiśaṅkhaśarkara

Deva

MasculineSingularDualPlural
Nominativemaṇiśaṅkhaśarkaraḥ maṇiśaṅkhaśarkarau maṇiśaṅkhaśarkarāḥ
Vocativemaṇiśaṅkhaśarkara maṇiśaṅkhaśarkarau maṇiśaṅkhaśarkarāḥ
Accusativemaṇiśaṅkhaśarkaram maṇiśaṅkhaśarkarau maṇiśaṅkhaśarkarān
Instrumentalmaṇiśaṅkhaśarkareṇa maṇiśaṅkhaśarkarābhyām maṇiśaṅkhaśarkaraiḥ maṇiśaṅkhaśarkarebhiḥ
Dativemaṇiśaṅkhaśarkarāya maṇiśaṅkhaśarkarābhyām maṇiśaṅkhaśarkarebhyaḥ
Ablativemaṇiśaṅkhaśarkarāt maṇiśaṅkhaśarkarābhyām maṇiśaṅkhaśarkarebhyaḥ
Genitivemaṇiśaṅkhaśarkarasya maṇiśaṅkhaśarkarayoḥ maṇiśaṅkhaśarkarāṇām
Locativemaṇiśaṅkhaśarkare maṇiśaṅkhaśarkarayoḥ maṇiśaṅkhaśarkareṣu

Compound maṇiśaṅkhaśarkara -

Adverb -maṇiśaṅkhaśarkaram -maṇiśaṅkhaśarkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria