Declension table of ?maṇiśabda

Deva

MasculineSingularDualPlural
Nominativemaṇiśabdaḥ maṇiśabdau maṇiśabdāḥ
Vocativemaṇiśabda maṇiśabdau maṇiśabdāḥ
Accusativemaṇiśabdam maṇiśabdau maṇiśabdān
Instrumentalmaṇiśabdena maṇiśabdābhyām maṇiśabdaiḥ maṇiśabdebhiḥ
Dativemaṇiśabdāya maṇiśabdābhyām maṇiśabdebhyaḥ
Ablativemaṇiśabdāt maṇiśabdābhyām maṇiśabdebhyaḥ
Genitivemaṇiśabdasya maṇiśabdayoḥ maṇiśabdānām
Locativemaṇiśabde maṇiśabdayoḥ maṇiśabdeṣu

Compound maṇiśabda -

Adverb -maṇiśabdam -maṇiśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria