Declension table of ?maṇiśṛṅga

Deva

MasculineSingularDualPlural
Nominativemaṇiśṛṅgaḥ maṇiśṛṅgau maṇiśṛṅgāḥ
Vocativemaṇiśṛṅga maṇiśṛṅgau maṇiśṛṅgāḥ
Accusativemaṇiśṛṅgam maṇiśṛṅgau maṇiśṛṅgān
Instrumentalmaṇiśṛṅgeṇa maṇiśṛṅgābhyām maṇiśṛṅgaiḥ maṇiśṛṅgebhiḥ
Dativemaṇiśṛṅgāya maṇiśṛṅgābhyām maṇiśṛṅgebhyaḥ
Ablativemaṇiśṛṅgāt maṇiśṛṅgābhyām maṇiśṛṅgebhyaḥ
Genitivemaṇiśṛṅgasya maṇiśṛṅgayoḥ maṇiśṛṅgāṇām
Locativemaṇiśṛṅge maṇiśṛṅgayoḥ maṇiśṛṅgeṣu

Compound maṇiśṛṅga -

Adverb -maṇiśṛṅgam -maṇiśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria