Declension table of ?maṇiyaṣṭi

Deva

FeminineSingularDualPlural
Nominativemaṇiyaṣṭiḥ maṇiyaṣṭī maṇiyaṣṭayaḥ
Vocativemaṇiyaṣṭe maṇiyaṣṭī maṇiyaṣṭayaḥ
Accusativemaṇiyaṣṭim maṇiyaṣṭī maṇiyaṣṭīḥ
Instrumentalmaṇiyaṣṭyā maṇiyaṣṭibhyām maṇiyaṣṭibhiḥ
Dativemaṇiyaṣṭyai maṇiyaṣṭaye maṇiyaṣṭibhyām maṇiyaṣṭibhyaḥ
Ablativemaṇiyaṣṭyāḥ maṇiyaṣṭeḥ maṇiyaṣṭibhyām maṇiyaṣṭibhyaḥ
Genitivemaṇiyaṣṭyāḥ maṇiyaṣṭeḥ maṇiyaṣṭyoḥ maṇiyaṣṭīnām
Locativemaṇiyaṣṭyām maṇiyaṣṭau maṇiyaṣṭyoḥ maṇiyaṣṭiṣu

Compound maṇiyaṣṭi -

Adverb -maṇiyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria