Declension table of ?maṇivarman

Deva

NeuterSingularDualPlural
Nominativemaṇivarma maṇivarmaṇī maṇivarmāṇi
Vocativemaṇivarman maṇivarma maṇivarmaṇī maṇivarmāṇi
Accusativemaṇivarma maṇivarmaṇī maṇivarmāṇi
Instrumentalmaṇivarmaṇā maṇivarmabhyām maṇivarmabhiḥ
Dativemaṇivarmaṇe maṇivarmabhyām maṇivarmabhyaḥ
Ablativemaṇivarmaṇaḥ maṇivarmabhyām maṇivarmabhyaḥ
Genitivemaṇivarmaṇaḥ maṇivarmaṇoḥ maṇivarmaṇām
Locativemaṇivarmaṇi maṇivarmaṇoḥ maṇivarmasu

Compound maṇivarma -

Adverb -maṇivarma -maṇivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria