Declension table of ?maṇivara

Deva

NeuterSingularDualPlural
Nominativemaṇivaram maṇivare maṇivarāṇi
Vocativemaṇivara maṇivare maṇivarāṇi
Accusativemaṇivaram maṇivare maṇivarāṇi
Instrumentalmaṇivareṇa maṇivarābhyām maṇivaraiḥ
Dativemaṇivarāya maṇivarābhyām maṇivarebhyaḥ
Ablativemaṇivarāt maṇivarābhyām maṇivarebhyaḥ
Genitivemaṇivarasya maṇivarayoḥ maṇivarāṇām
Locativemaṇivare maṇivarayoḥ maṇivareṣu

Compound maṇivara -

Adverb -maṇivaram -maṇivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria