Declension table of ?maṇivāla

Deva

MasculineSingularDualPlural
Nominativemaṇivālaḥ maṇivālau maṇivālāḥ
Vocativemaṇivāla maṇivālau maṇivālāḥ
Accusativemaṇivālam maṇivālau maṇivālān
Instrumentalmaṇivālena maṇivālābhyām maṇivālaiḥ maṇivālebhiḥ
Dativemaṇivālāya maṇivālābhyām maṇivālebhyaḥ
Ablativemaṇivālāt maṇivālābhyām maṇivālebhyaḥ
Genitivemaṇivālasya maṇivālayoḥ maṇivālānām
Locativemaṇivāle maṇivālayoḥ maṇivāleṣu

Compound maṇivāla -

Adverb -maṇivālam -maṇivālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria