Declension table of ?maṇivāhana

Deva

MasculineSingularDualPlural
Nominativemaṇivāhanaḥ maṇivāhanau maṇivāhanāḥ
Vocativemaṇivāhana maṇivāhanau maṇivāhanāḥ
Accusativemaṇivāhanam maṇivāhanau maṇivāhanān
Instrumentalmaṇivāhanena maṇivāhanābhyām maṇivāhanaiḥ maṇivāhanebhiḥ
Dativemaṇivāhanāya maṇivāhanābhyām maṇivāhanebhyaḥ
Ablativemaṇivāhanāt maṇivāhanābhyām maṇivāhanebhyaḥ
Genitivemaṇivāhanasya maṇivāhanayoḥ maṇivāhanānām
Locativemaṇivāhane maṇivāhanayoḥ maṇivāhaneṣu

Compound maṇivāhana -

Adverb -maṇivāhanam -maṇivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria