Declension table of maṇiva

Deva

MasculineSingularDualPlural
Nominativemaṇivaḥ maṇivau maṇivāḥ
Vocativemaṇiva maṇivau maṇivāḥ
Accusativemaṇivam maṇivau maṇivān
Instrumentalmaṇivena maṇivābhyām maṇivaiḥ maṇivebhiḥ
Dativemaṇivāya maṇivābhyām maṇivebhyaḥ
Ablativemaṇivāt maṇivābhyām maṇivebhyaḥ
Genitivemaṇivasya maṇivayoḥ maṇivānām
Locativemaṇive maṇivayoḥ maṇiveṣu

Compound maṇiva -

Adverb -maṇivam -maṇivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria