Declension table of ?maṇituṇḍaka

Deva

MasculineSingularDualPlural
Nominativemaṇituṇḍakaḥ maṇituṇḍakau maṇituṇḍakāḥ
Vocativemaṇituṇḍaka maṇituṇḍakau maṇituṇḍakāḥ
Accusativemaṇituṇḍakam maṇituṇḍakau maṇituṇḍakān
Instrumentalmaṇituṇḍakena maṇituṇḍakābhyām maṇituṇḍakaiḥ maṇituṇḍakebhiḥ
Dativemaṇituṇḍakāya maṇituṇḍakābhyām maṇituṇḍakebhyaḥ
Ablativemaṇituṇḍakāt maṇituṇḍakābhyām maṇituṇḍakebhyaḥ
Genitivemaṇituṇḍakasya maṇituṇḍakayoḥ maṇituṇḍakānām
Locativemaṇituṇḍake maṇituṇḍakayoḥ maṇituṇḍakeṣu

Compound maṇituṇḍaka -

Adverb -maṇituṇḍakam -maṇituṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria