Declension table of ?maṇittha

Deva

MasculineSingularDualPlural
Nominativemaṇitthaḥ maṇitthau maṇitthāḥ
Vocativemaṇittha maṇitthau maṇitthāḥ
Accusativemaṇittham maṇitthau maṇitthān
Instrumentalmaṇitthena maṇitthābhyām maṇitthaiḥ maṇitthebhiḥ
Dativemaṇitthāya maṇitthābhyām maṇitthebhyaḥ
Ablativemaṇitthāt maṇitthābhyām maṇitthebhyaḥ
Genitivemaṇitthasya maṇitthayoḥ maṇitthānām
Locativemaṇitthe maṇitthayoḥ maṇittheṣu

Compound maṇittha -

Adverb -maṇittham -maṇitthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria