Declension table of ?maṇitsaru

Deva

NeuterSingularDualPlural
Nominativemaṇitsaru maṇitsaruṇī maṇitsarūṇi
Vocativemaṇitsaru maṇitsaruṇī maṇitsarūṇi
Accusativemaṇitsaru maṇitsaruṇī maṇitsarūṇi
Instrumentalmaṇitsaruṇā maṇitsarubhyām maṇitsarubhiḥ
Dativemaṇitsaruṇe maṇitsarubhyām maṇitsarubhyaḥ
Ablativemaṇitsaruṇaḥ maṇitsarubhyām maṇitsarubhyaḥ
Genitivemaṇitsaruṇaḥ maṇitsaruṇoḥ maṇitsarūṇām
Locativemaṇitsaruṇi maṇitsaruṇoḥ maṇitsaruṣu

Compound maṇitsaru -

Adverb -maṇitsaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria