Declension table of ?maṇitsaru

Deva

MasculineSingularDualPlural
Nominativemaṇitsaruḥ maṇitsarū maṇitsaravaḥ
Vocativemaṇitsaro maṇitsarū maṇitsaravaḥ
Accusativemaṇitsarum maṇitsarū maṇitsarūn
Instrumentalmaṇitsaruṇā maṇitsarubhyām maṇitsarubhiḥ
Dativemaṇitsarave maṇitsarubhyām maṇitsarubhyaḥ
Ablativemaṇitsaroḥ maṇitsarubhyām maṇitsarubhyaḥ
Genitivemaṇitsaroḥ maṇitsarvoḥ maṇitsarūṇām
Locativemaṇitsarau maṇitsarvoḥ maṇitsaruṣu

Compound maṇitsaru -

Adverb -maṇitsaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria