Declension table of ?maṇisara

Deva

MasculineSingularDualPlural
Nominativemaṇisaraḥ maṇisarau maṇisarāḥ
Vocativemaṇisara maṇisarau maṇisarāḥ
Accusativemaṇisaram maṇisarau maṇisarān
Instrumentalmaṇisareṇa maṇisarābhyām maṇisaraiḥ maṇisarebhiḥ
Dativemaṇisarāya maṇisarābhyām maṇisarebhyaḥ
Ablativemaṇisarāt maṇisarābhyām maṇisarebhyaḥ
Genitivemaṇisarasya maṇisarayoḥ maṇisarāṇām
Locativemaṇisare maṇisarayoḥ maṇisareṣu

Compound maṇisara -

Adverb -maṇisaram -maṇisarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria