Declension table of ?maṇisānu

Deva

MasculineSingularDualPlural
Nominativemaṇisānuḥ maṇisānū maṇisānavaḥ
Vocativemaṇisāno maṇisānū maṇisānavaḥ
Accusativemaṇisānum maṇisānū maṇisānūn
Instrumentalmaṇisānunā maṇisānubhyām maṇisānubhiḥ
Dativemaṇisānave maṇisānubhyām maṇisānubhyaḥ
Ablativemaṇisānoḥ maṇisānubhyām maṇisānubhyaḥ
Genitivemaṇisānoḥ maṇisānvoḥ maṇisānūnām
Locativemaṇisānau maṇisānvoḥ maṇisānuṣu

Compound maṇisānu -

Adverb -maṇisānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria