Declension table of ?maṇirocanī

Deva

FeminineSingularDualPlural
Nominativemaṇirocanī maṇirocanyau maṇirocanyaḥ
Vocativemaṇirocani maṇirocanyau maṇirocanyaḥ
Accusativemaṇirocanīm maṇirocanyau maṇirocanīḥ
Instrumentalmaṇirocanyā maṇirocanībhyām maṇirocanībhiḥ
Dativemaṇirocanyai maṇirocanībhyām maṇirocanībhyaḥ
Ablativemaṇirocanyāḥ maṇirocanībhyām maṇirocanībhyaḥ
Genitivemaṇirocanyāḥ maṇirocanyoḥ maṇirocanīnām
Locativemaṇirocanyām maṇirocanyoḥ maṇirocanīṣu

Compound maṇirocani - maṇirocanī -

Adverb -maṇirocani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria