Declension table of ?maṇiratnavatā

Deva

FeminineSingularDualPlural
Nominativemaṇiratnavatā maṇiratnavate maṇiratnavatāḥ
Vocativemaṇiratnavate maṇiratnavate maṇiratnavatāḥ
Accusativemaṇiratnavatām maṇiratnavate maṇiratnavatāḥ
Instrumentalmaṇiratnavatayā maṇiratnavatābhyām maṇiratnavatābhiḥ
Dativemaṇiratnavatāyai maṇiratnavatābhyām maṇiratnavatābhyaḥ
Ablativemaṇiratnavatāyāḥ maṇiratnavatābhyām maṇiratnavatābhyaḥ
Genitivemaṇiratnavatāyāḥ maṇiratnavatayoḥ maṇiratnavatānām
Locativemaṇiratnavatāyām maṇiratnavatayoḥ maṇiratnavatāsu

Adverb -maṇiratnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria