Declension table of ?maṇiratnavat

Deva

NeuterSingularDualPlural
Nominativemaṇiratnavat maṇiratnavantī maṇiratnavatī maṇiratnavanti
Vocativemaṇiratnavat maṇiratnavantī maṇiratnavatī maṇiratnavanti
Accusativemaṇiratnavat maṇiratnavantī maṇiratnavatī maṇiratnavanti
Instrumentalmaṇiratnavatā maṇiratnavadbhyām maṇiratnavadbhiḥ
Dativemaṇiratnavate maṇiratnavadbhyām maṇiratnavadbhyaḥ
Ablativemaṇiratnavataḥ maṇiratnavadbhyām maṇiratnavadbhyaḥ
Genitivemaṇiratnavataḥ maṇiratnavatoḥ maṇiratnavatām
Locativemaṇiratnavati maṇiratnavatoḥ maṇiratnavatsu

Adverb -maṇiratnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria