Declension table of ?maṇiratnasuvarṇin

Deva

NeuterSingularDualPlural
Nominativemaṇiratnasuvarṇi maṇiratnasuvarṇinī maṇiratnasuvarṇīni
Vocativemaṇiratnasuvarṇin maṇiratnasuvarṇi maṇiratnasuvarṇinī maṇiratnasuvarṇīni
Accusativemaṇiratnasuvarṇi maṇiratnasuvarṇinī maṇiratnasuvarṇīni
Instrumentalmaṇiratnasuvarṇinā maṇiratnasuvarṇibhyām maṇiratnasuvarṇibhiḥ
Dativemaṇiratnasuvarṇine maṇiratnasuvarṇibhyām maṇiratnasuvarṇibhyaḥ
Ablativemaṇiratnasuvarṇinaḥ maṇiratnasuvarṇibhyām maṇiratnasuvarṇibhyaḥ
Genitivemaṇiratnasuvarṇinaḥ maṇiratnasuvarṇinoḥ maṇiratnasuvarṇinām
Locativemaṇiratnasuvarṇini maṇiratnasuvarṇinoḥ maṇiratnasuvarṇiṣu

Compound maṇiratnasuvarṇi -

Adverb -maṇiratnasuvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria