Declension table of ?maṇiratnamaya

Deva

NeuterSingularDualPlural
Nominativemaṇiratnamayam maṇiratnamaye maṇiratnamayāni
Vocativemaṇiratnamaya maṇiratnamaye maṇiratnamayāni
Accusativemaṇiratnamayam maṇiratnamaye maṇiratnamayāni
Instrumentalmaṇiratnamayena maṇiratnamayābhyām maṇiratnamayaiḥ
Dativemaṇiratnamayāya maṇiratnamayābhyām maṇiratnamayebhyaḥ
Ablativemaṇiratnamayāt maṇiratnamayābhyām maṇiratnamayebhyaḥ
Genitivemaṇiratnamayasya maṇiratnamayayoḥ maṇiratnamayānām
Locativemaṇiratnamaye maṇiratnamayayoḥ maṇiratnamayeṣu

Compound maṇiratnamaya -

Adverb -maṇiratnamayam -maṇiratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria