Declension table of ?maṇiratnamaya

Deva

MasculineSingularDualPlural
Nominativemaṇiratnamayaḥ maṇiratnamayau maṇiratnamayāḥ
Vocativemaṇiratnamaya maṇiratnamayau maṇiratnamayāḥ
Accusativemaṇiratnamayam maṇiratnamayau maṇiratnamayān
Instrumentalmaṇiratnamayena maṇiratnamayābhyām maṇiratnamayaiḥ maṇiratnamayebhiḥ
Dativemaṇiratnamayāya maṇiratnamayābhyām maṇiratnamayebhyaḥ
Ablativemaṇiratnamayāt maṇiratnamayābhyām maṇiratnamayebhyaḥ
Genitivemaṇiratnamayasya maṇiratnamayayoḥ maṇiratnamayānām
Locativemaṇiratnamaye maṇiratnamayayoḥ maṇiratnamayeṣu

Compound maṇiratnamaya -

Adverb -maṇiratnamayam -maṇiratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria