Declension table of ?maṇiratnamālā

Deva

FeminineSingularDualPlural
Nominativemaṇiratnamālā maṇiratnamāle maṇiratnamālāḥ
Vocativemaṇiratnamāle maṇiratnamāle maṇiratnamālāḥ
Accusativemaṇiratnamālām maṇiratnamāle maṇiratnamālāḥ
Instrumentalmaṇiratnamālayā maṇiratnamālābhyām maṇiratnamālābhiḥ
Dativemaṇiratnamālāyai maṇiratnamālābhyām maṇiratnamālābhyaḥ
Ablativemaṇiratnamālāyāḥ maṇiratnamālābhyām maṇiratnamālābhyaḥ
Genitivemaṇiratnamālāyāḥ maṇiratnamālayoḥ maṇiratnamālānām
Locativemaṇiratnamālāyām maṇiratnamālayoḥ maṇiratnamālāsu

Adverb -maṇiratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria