Declension table of ?maṇiratnākara

Deva

MasculineSingularDualPlural
Nominativemaṇiratnākaraḥ maṇiratnākarau maṇiratnākarāḥ
Vocativemaṇiratnākara maṇiratnākarau maṇiratnākarāḥ
Accusativemaṇiratnākaram maṇiratnākarau maṇiratnākarān
Instrumentalmaṇiratnākareṇa maṇiratnākarābhyām maṇiratnākaraiḥ maṇiratnākarebhiḥ
Dativemaṇiratnākarāya maṇiratnākarābhyām maṇiratnākarebhyaḥ
Ablativemaṇiratnākarāt maṇiratnākarābhyām maṇiratnākarebhyaḥ
Genitivemaṇiratnākarasya maṇiratnākarayoḥ maṇiratnākarāṇām
Locativemaṇiratnākare maṇiratnākarayoḥ maṇiratnākareṣu

Compound maṇiratnākara -

Adverb -maṇiratnākaram -maṇiratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria