Declension table of ?maṇiratna

Deva

NeuterSingularDualPlural
Nominativemaṇiratnam maṇiratne maṇiratnāni
Vocativemaṇiratna maṇiratne maṇiratnāni
Accusativemaṇiratnam maṇiratne maṇiratnāni
Instrumentalmaṇiratnena maṇiratnābhyām maṇiratnaiḥ
Dativemaṇiratnāya maṇiratnābhyām maṇiratnebhyaḥ
Ablativemaṇiratnāt maṇiratnābhyām maṇiratnebhyaḥ
Genitivemaṇiratnasya maṇiratnayoḥ maṇiratnānām
Locativemaṇiratne maṇiratnayoḥ maṇiratneṣu

Compound maṇiratna -

Adverb -maṇiratnam -maṇiratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria